श्री पराशरः संहिता व्दितीय पटला
śrī parāśaraḥ saṃhitā d
vitīya paṭalā
Sri Parashara Samhita, Second Chapter

हनुमन्मंत्रोध्दारणम्
hanumanmaṃtrodhdāraṇam

The Unveiling of Hanuman Mantra


Parashara said:

मंत्रोद्धारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः यस्य विज्ञानमात्रेण - विजयस्स्या न्नृणां सदा ||
mantroddhāraṃ pravakṣyāmi śṛṇuṣvaikāgramānasaḥ yasya vijñānamātreṇa - vijayassyā nnṛṇāṃ sadā ||


I will explain the mantra, listen with a focused mind. By merely hearing this, one will always attain victory.


आदी प्रणव मुच्चार्य - हरिमर्कट शब्दतः
मर्कटाय पदं वह्नि - जायां तु प्रोच्चरेत्ततः
द्वादशाक्षर संयुक्तो - मन्त्रोऽयं समुदीरितः
ādī praṇava muccārya - harimarkaṭa śabdataḥ

markaṭāya padaṃ vahni - jāyāṃ tu proccarettataḥ
dvādaśākṣara saṃyukto - mantro'yaṃ samudīritaḥ

First, utter the Pranava OM, then Hari Markata.

Then, say Markataya and recite the syllable "Vahni" (Svaha).
That is known as twelve-syllabled mantra.


12 Syllabled Mantra:

Om Hari Markata Markataya Svaha


ओं नमः पंचवदनाय - पूर्ववत्कपिशब्दतः
मुखे सकल शब्द शत्रु संहरणे त्यथ
ततो यकार मुच्चार्य - ह्रौं बीजं तु ततः परम्
महाबलायेति पदं - वह्निजायां समुच्चरेत्
त्रयस्त्रिंशद्वर्णरूपो मन्त्रोऽयमिति कथ्यते

oṃ namaḥ pancavadanāya - pūrvavatkapiśabdataḥ ..

mukhe sakala śabda ca śatru saṃharaṇe tyatha

tato yakāra muccārya - hrauṃ bījaṃ tu tataḥ param
mahābalāyeti padaṃ - vahnijāyā samuccaret ..

trayastriṃśadvarṇarūpo mantro'yamiti kathyate ..

 

Om Namah Panchavadanaya (to the five-faced one) – pūrvavatkapi mukhe (monkey facing east).

Purva Mukhe, sakala  śatru saṃharaṇe (destroying all enemies.)

Then, utter the syllable "Ya," followed by the seed sound "Hraum."
Then say the word "Mahābalāya" (to the one with great strength) followed by the "Vahni" (Svaha).

That is known as 33 syllables mantra.

 

East Face 33 Syllables Hanuman Mantra:

Om Namah Panchavadanaya Pūrvamukhe Mahabalaya Sakala Śatru Saṃharaṇaya Hraum Svaha

ओं नमः पंचवदनाय दक्षिणस्य मुखे पदम्
करालाद्य नृसिंहाय - रौं बीजं तदनन्तरम्
सकलेतिपद चोक्त्वा भूत प्रमथनाय
वह्निजायां समुच्चार्य विद्यषा कामदायिनी
चतुस्त्रिशद्वणं रूपो - मन्त्रोय मिति वक्ष्यते


oṃ namaḥ paṃcavadanāya dakṣiṇasya mukhe padam

karālādya nṛsiṃhāya - kshrauṃ bījaṃ tadanantaram ..
sakaletipada
coktvā bhūta pramathanāya ca

vahnijāyā samuccārya vidyaṣā kāmadāyinī ..

catustriśadvaṇaṃ rūpo - mantroya miti vakṣyate ..

Om, salutation to the five-faced one, with the lion facing the south

To the fearsome Narasimha, followed by the syllable "kśrauṃ."

Uttering the word "Sakala" sakala bhūta pramathanāya (for the destruction of spirits),

Followed by the word "Vahni" (Svaha), this knowledge bestows desires.

This mantra is said to be composed of thirty-four syllables.

 

South Face 34 Syllables Nṛsiṃhā Mantra:

Om Namah Panchavadanaya Dakṣiṇamukhe Karālā Nṛsiṃhāya Sakalabhūta Pramathanāya Krauṃ Svaha

 

ओं नमः पंच वदनाय पश्चिमस्य मुखे पदम्
वीराद्यगरुडायेति म्यौं बीजं तदनन्तरम् ।।
सकलेति पदचोक्त्वा - विषेति पदमुच्चरेत् हराय पद
मुच्चार्य - वह्निजाया मतः परम्
एकत्रिंशद्वर्णरूपो मन्त्रोयमिति कथ्यते

oṃ namaḥ panca vadanāya paścimasya mukhe padam

vīrādyagaruḍāyeti myauṃ bījaṃ tadanantaram ..

sakaleti padacoktvā - viṣeti padamuccaret harāya pada

muccārya - vahnijāyā mataḥ param ..

ekatriṃśadvarṇarūpo mantroyamiti kathyate

 

Om, salutation to the five-faced one, with the face in the west,
To the Vira Garuda, followed by the syllable "Kshrmryauṃ."
Uttering the word "Sakala," then the word "Viṣa," and then "Harāya."
After pronouncing these, followed by the word "Vahni" (svaha),
This mantra is composed of thirty-one syllables, and thus it is proclaimed.


West Face 31 Syllables Garuda Mantra:

Om Namah Panchavadanaya Paścimamukhe Vīrāgaruḍāya Sakalaviṣa Harāya Kṣrmryauṃ Svaha

 

ओं नमः पंच वदनाय - उत्तरस्य मुखे पदम्
आदिवराहायपदं ग्लौं बीजं तदनंतरम्
सकलेति पदचोक्त्वा संपत्कर पदं ततः
ततो यकार मुच्चार्य वह्निजायां समुच्चरेत्
एक त्रिंशद्वर्णरूपो मन्त्रोऽयमिति कथ्यते

oṃ namaḥ
panca vadanāya - uttarasya mukhe padam

ādivarāhāyapadaṃ glauṃ bījaṃ tadanaṃtaram ..

sakaleti padacoktvā saṃpatkara padaṃ tataḥ

tato yakāra muccārya vahnijāyāṃ samuccaret ..
eka triṃśadvarṇarūpo mantro'yamiti kathyate .

 

Om, salutation to the five-faced one, with the face in the north,

To the primal Varaha (ādivarāhā), followed by the syllable "glauṃ."

Uttering the word "Sakala," then the word "Saṃpatkara" (bestower of wealth).

After pronouncing these, followed by the word "Vahni" (Svaha),

This mantra is composed of thirty-one syllables, and grants wealth.

 

North Face 31 Syllables Varaha Mantra:

Om Namah Panchavadanaya Uttarasyamukhe Ādivarāhāya Sakala Saṃpatkaraya Glauṃ Svaha

 

ओं नमः पंच वदनाय - उच्चरे च्च ततः परम्
पद मूर्ध्वमुखे पश्चाध्दय - ग्रीवाय शब्दतः
सर्वोत्कृष्टं महागोप्यं स्हौंबीजं तदनन्तरम्
सकलेति जनेत्युक्त्वा - चतुर्ध्यन्त समन्वितम्
वशीकरण शब्द वह्निजायां समुच्चरेत्
द्वात्रिंशद्वर्ण, मन्त्रोऽय - मागमज्ञे कथ्यते

oṃ namaḥ panca vadanāya - uccarecca tataḥ param
padam ūrdhvamukhe paścādhdaya grīvāya śabdataḥ ..

sarvotkṛṣṭaṃ mahāgopyaṃ s’hauṃ bījaṃ tadanantaram
sakaleti janetyuktvā - caturdhyanta samanvitam ..
vaśīkaraṇa śabda ca vahnijāyāṃ samuccaret
dvātriṃśadvarṇa, mantro'ya - māgamajñe ca kathyate ..


Om, salutation to the five-faced one,
For the upward-facing Horse Face, with neck
The most excellent, highly secret "s’hauṃ" bīja follows Uttering the word "Sakala,"
Then the word "Janeti" combined with the fourth ending ..
Utter the word "Vaśīkaraṇa" (enchantment) in the Vahni (fire) element.
This mantra of thirty-two syllables is known in the scriptures.

Upward Facing 32 Syllables Mantra:

Om Namah Panchavadanaya Ūrdhvamukhe Paścād Hayagrīvāya Sakala Janeti Vaśīkaraṇaya S’Haum Svaha


प्रणवं हृदयं पश्चात्ततो भगवते पदम् आंजनेयाय शब्द चतुर्थ्यन्त समन्वितम्
महावल पद पश्चात्ततो हनुमते पदम् उच्चरेद्वह्निदयिता- विद्यषा समुदीरिता
त्रयोविंशत्यक्ष रोयं मन्त्रइत्युच्यते बुधैः

praṇavaṃ hṛdayaṃ paścāttato bhagavate padam ānjaneyāya śabda ca caturthyanta samanvitam ..
mahābala pada paścāttato hanumate padam uccaredvahnidayitā- vidyaṣā samudīritā .
trayoviṃśatyakṣa royaṃ mantraïtyucyate budhaiḥ

After the praṇava (Om) comes the word "Bhagavate" (to the Lord) The fourth word is "Ānjaneyāya"
Then the word "Mahābala" (great strength), followed by "Hanumate" (to Hanuman), then the Vahni  (Svaha) bija, concludes that Vidyā.
This mantra, composed of twenty-three syllables, is known by the wise.

23 Syllable Mantra: Om Namo Bhagavate Ānjaneyāya Mahābalaya Hanumate Svaha

सप्तमन्त्रस्थवर्णानां षण्णव त्युत्तरामुने शतसंख्येत्यागमज्ञे. पण्डितैः जानीयते
सप्तमन्त्रात्मिका विद्या - पंचवक्त्र हनूमतः कलौ कलुषचित्तानां - प्रत्यक्षफलदानृता
साम्राज्ञी सर्व विद्यानां - महा सिंहासनेश्वरी दृष्टादृष्टफलं प्राप्तं - सप्तकोटि मनुष्वपि
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा तिथि र्नच नक्षत्र योगः करणमेव

saptamantrasthavarṇānāṃ ṣaṇṇava tyuttarāmune śatasaṃkhyetyāgamajñe. paṇḍitaiḥ jānīyate ..
saptamantrātmikā vidyā - pancavaktra hanūmataḥ kalau kaluṣacittānāṃ - pratyakṣaphaladānṛtā ..
sāmrājñī sarva vidyānāṃ - mahā siṃhāsaneśvarī dṛṣṭādṛṣṭaphalaṃ prāptaṃ - saptakoṭi manuṣvapi ..
anayā sadṛśī vidyā triṣu lokeṣu durlabhā na tithi rnaca nakṣatra na yogaḥ karaṇameva ca ..

This vidya, embodying seven mantras, is called the Paṃcavaktra Hanumat (five-faced Hanuman).
It consists of seven sections and ninety-six letters, as known by those well-versed in scriptures.
In the age of Kali, it grants immediate results even to those with impure minds.
It is the queen of all vidyas, the great sovereign of all thrones, Granting both seen and unseen results to seven crore humans.
Such knowledge is rare in the three worlds. It does not depend on the lunar day, constellation, or any astrological period.

वार मापदो दोषा - विद्याया ग्रहणेमुने वेद नगमे श्शास्त्रे - र्न पुराणैस्तु विस्तरैः
ज्ञातुं शक्या हि विद्यैषा - श्रीमद्गुरुमुखं विना गुरु कारुण्यतो लब्ध्वा सर्व साम्राज्यदायिनी
यथा श्रीगुरुकारुण्या - ल्लभ्यते श्रीहनूमतः
विद्या तथैव योगोय मर्धोदय इतिस्मृतः

na vāra māpado doṣā - vidyāyā grahaṇemune na veda nagame śāstre - rna purāṇaistu vistaraiḥ ..
jñātuṃ śakyā hi vidyaiṣā - śrīmadgurumukhaṃ vinā guru kāruṇyato labdhvā sarva sāmrājyadāyinī ..
yathā śrīgurukāruṇyā - labhyate śrīhanūmataḥ .
vidyā tathaiva yogoya mardhodaya itismṛtaḥ ..

There are no restrictions, dangers, or faults in that Vidya, O sage,
It can’t be found in the Vedas, not in the Agamas, not in the Shastras, nor in the extensive Puranas.
This knowledge can be understood only through the grace of the revered Guru, indeed.
As this knowledge is obtained through the grace of Lord Hanuman that comes through the Guru's mouth.
If that vidya is received through the Guru, it bestows all sovereignty.
Thus, this knowledge and the related practice are said to bring about immediate success.


सत्यं सत्यं पुनस्सत्यं भुज मुद्धृत्य वक्ष्यते
यस्यास्ति गुरुकारुण्यं यावज्जीवं महामुने ||
एव धन्यो लोकेषु कृतकृत्य स्सभाग्यवान् दरिद्रो व्याधितो वापि अंधो वा वामनोपि वा
गुरुरेव परं देवं गुरुरेव परंतपःगुरुरेव परंध्यानं गुरोरधिकं भुवि

satyaṃ satyaṃ punassatyaṃ bhuja muddhṛtya vakṣyate .
yasyāsti gurukāruṇyaṃ yāvajjīvaṃ mahāmune ||

sa eva dhanyo lokeṣu kṛtakṛtya ssabhāgyavān daridro vyādhito vāpiaṃdho vāmanopi ..

gurureva paraṃ devaṃ gurureva paraṃtapaḥgurureva paraṃdhyānaṃ na guroradhikaṃ bhuvi ..

 

It is true, true, and again true, raising my hand I say,
He who has the Guru's compassion for life, O great sage,
He alone is fortunate in this world, accomplished and blessed, whether poor, diseased, Blind or dwarfed.
The Guru is the supreme deity, the Guru is the supreme austerity, The Guru is the supreme meditation, nothing surpasses the Guru on earth.


Viniyoga:

मनो स्सदाशिव ऋषिः छंदोऽमृतविराततः पंचानन विरारूपी हनुमा देवता भवेत्
हांबीजं चैव ह्रीं शक्तिः ह्र कीलक मितीरितम् षडग माचरेत्पश्चात् षड्दीर्घ युत मायया ||
mano sadāśiva ṛṣiḥ chaṃdo'mṛtavirātataḥ paṃcānana virārūpī hanumā devatā bhavet ..

hāṃbījaṃ caiva hrīṃ śaktiḥ hram kīlakam mitīritam ṣaḍanga mācaretpaścāt ṣaḍdīrgha yuta māyayā ||


The sage for the mantra is Sadashiva, the meter is Amritavirata, The deity is Hanuman in the form of Panchanana (five-faced).
The seed syllable is "hām," the shakti is "hrīm," and the kilaka is "hram" as stated. Perform the nyasa with māyā (hrīm).


ध्यानम्:
पंचास्य मच्युत मनेक विचित्रवीर्य शंखापि विधृतं कपिराजवर्य
पीतांबरादि मकुटैरुपशोभितांगं पिंगाक्षमध्य मनिशं मनसा स्मरामि

मर्कटेश ! महोत्साह - सर्वशोक विनाशन शत्रून् संहर मां रक्ष - श्रियं दापय मेऽच्युत ।।

dhyānam : (meditation)

pancāsya macyuta maneka vicitravīrya śaṃkhāpi vidhṛtaṃ kapirājavarya

pītāṃbarādi makuṭairupaśobhitāṃgaṃ piṃgākṣamadhya maniśaṃ manasā smarāmi ..

markaṭeśa ! mahotsāha - sarvaśoka vināśana śatrūn saṃhara māṃ rakṣa - śriyaṃ dāpaya me'cyuta ..

 

I always meditate in my mind on the five-faced Hanuman,The lord of monkeys, Vichitra Veer,

a conch shell, adorning yellow clothes, with crown and ornaments, with shining golden eyes.

Markaṭeśa (lord of monkeys), Destroy all sorrows, annihilate enemies, protect me, and grant me prosperity, O Achyuta!

 

इति ध्यात्वा जपे मंत्र - प्रत्यक्षं नियतः पुमान् सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

iti dhyātvā jape mantra - pratyakṣaṃ niyataḥ pumān sarvānkāmānavāpnoti nātra kāryā vicāraṇā

Thus meditating, one should recite the mantra, the person attains all desires, there is no doubt.

 

अन्यं मंत्रं प्रवक्ष्यामि - पंचवक्त्रहनूमतः शृणु मैत्रेय ! विप्रेद्र ! गोप्य लोकोपकारकम् ||
anyaṃ mantraṃ pravakṣyāmi - paṃcavaktrahanūmataḥ śṛṇu maitreya ! vipredra ! gopya lokopakārakam ||

I will now describe another mantra, O Maitreya, king of Brahmins, A secret and beneficial one.

 

आदी प्रणव मुच्चार्य - हौंबीजं तदनन्तरम् बीजं
तत उच्चार्यम्यौंबीजं तदनन्तरम्
ततो ग्लौंबीज मुच्चार्य - , सौंबीजं ततः
परम् महाबलायेति पदं नमश्शब्दं ततः परम्
पंचवदनाय पदं ततो हनुमतेपदम्
खेखेहुंफट् समुच्चार्य - वह्निजायां समुच्चरेत्
त्रिंशद्वर्ण समायुक्त - सर्वोत्कृष्टो महामुने !

ādī praṇava muccārya - hrauṃbījaṃ tadanantaram bījaṃ
tata uccāryamyauṃbījaṃ tadanantaram ..
tato glauṃbīja muccārya - ha, sauṃ bījaṃ ca tataḥ

param mahābalāyeti padaṃ namaśśabdaṃ tataḥ param ..

paṃcavadanāya padaṃ tato hanumatepadam

khekhehuṃphaṭ samuccārya - vahnijāyāṃ samuccaret ..

triṃśadvarṇa samāyukta - sarvotkṛṣṭo mahāmune !

 

First, utter the pranava (Om), then the seed syllable "hrauṃ,"

Then the seed syllable “Kshraum” then "Kshmryam" follows.

Then utter the seed syllable "glauṃ," then "ha," and then "sauṃ."

Next, say the word "mahābalāya," then the word "namah."

Then say the word "pancavadanāya," and then "hanumate."

After saying "khe khe huṃ phaṭ," say "Svaha."

This thirty-lettered mantra is supreme, O great sage!

 

30 Syllables Mantra:

Om Hraum
Kśrauṃ Kṣrmryauṃ Glaum Hsaum Mahabalaya Namah Pancavadanāya Hanumate Khe Khe Huṃ Phaṭ Svaha

 

ध्यानमात्र पृथक्वोक्त्वा तत्सर्व पूर्वमन्त्रवत्
वंदे वानर नारसिंह खगराट्कोडाश्ववक्त्रांचितम्
नानालंकरणं त्रिपंचनयन देदीप्यमानं रुचा
हस्ताब्जैरसि खेट पुस्तक सुधाकुम्भां कुशाद्री न्हलम्
खट्वांगं फणिभूरुह दधत सर्वारि गर्वापहम्

dhyānamāntra pṛthakvoktvā tatsarva pūrvamantravat
vande vānara nārasiṃha khagarāṭkoḍāśvavaktrāṃcitam
nānālankaraṇaṃ tripaṃcanayana dedīpyamānaṃ rucā
hastābjairasi kheṭa pustaka sudhākumbhāṃ kuśādrī nhalam
khaṭvāṃgaṃ phaṇibhūruha ca dadhata sarvāri garvāpaham

That mantra includes all previous mantras and has to be done separately.

I salute the lord of monkeys, Narasimha, Garuda, Hayagriva,

Shining with various ornaments, with five faces and eyes.

Holding a sword, shield, book, nectar pot, and kusha grass in his lotus hands,

Wielding a club and a serpent noose, removing the pride of all enemies.


इति श्री पराशरसंहितायां पंचमुख हनुमन्मन्त्र विवरणे पराशर मैत्रेय संवादे पंचमुख हनुमन्मन्त्रो द्वारण कथनं नाम द्वितीयपटल:
iti śrī parāśarasaṃhitāyāṃ paṃcamukha hanumanmantra vivaraṇe parāśara maitreya saṃvāde paṃcamukha hanumanmantro dvāraṇa kathanaṃ nāma dvitīyapaṭala:

Thus, ends chapter 2 in the Sri Parashara Samhita, with explanation of the five-faced Hanuman mantra and its benefits in the dialogue between Parashara and Maitreya.