श्री पराशरः संहिता व्दितीय पटला
śrī parāśaraḥ
saṃhitā dvitīya paṭalā
Sri
Parashara Samhita, Second Chapter
हनुमन्मंत्रोध्दारणम्
hanumanmaṃtrodhdāraṇam
The Unveiling of Hanuman Mantra
Parashara said:
मंत्रोद्धारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः यस्य विज्ञानमात्रेण - विजयस्स्या न्नृणां सदा ||
mantroddhāraṃ pravakṣyāmi śṛṇuṣvaikāgramānasaḥ
yasya vijñānamātreṇa
- vijayassyā nnṛṇāṃ
sadā ||
I will explain the mantra, listen with a
focused mind. By merely hearing this, one will always attain victory.
आदी प्रणव मुच्चार्य - हरिमर्कट शब्दतः
मर्कटाय पदं वह्नि - जायां तु प्रोच्चरेत्ततः ॥
द्वादशाक्षर संयुक्तो - मन्त्रोऽयं समुदीरितः
ādī praṇava muccārya - harimarkaṭa śabdataḥ
markaṭāya padaṃ vahni - jāyāṃ tu proccarettataḥ
dvādaśākṣara saṃyukto - mantro'yaṃ
samudīritaḥ
First, utter the Pranava OM, then
Hari Markata.
Then, say Markataya
and recite the syllable "Vahni" (Svaha).
That is known as twelve-syllabled mantra.
12 Syllabled Mantra:
Om Hari Markata Markataya Svaha
ओं नमः पंचवदनाय - पूर्ववत्कपिशब्दतः ॥
मुखे सकल शब्द च शत्रु संहरणे त्यथ
ततो यकार मुच्चार्य - ह्रौं बीजं तु ततः परम्
महाबलायेति पदं - वह्निजायां समुच्चरेत् ॥
त्रयस्त्रिंशद्वर्णरूपो मन्त्रोऽयमिति कथ्यते ॥
oṃ namaḥ pancavadanāya - pūrvavatkapiśabdataḥ ..
mukhe sakala śabda
ca śatru saṃharaṇe tyatha
tato yakāra muccārya - hrauṃ bījaṃ tu tataḥ param
mahābalāyeti padaṃ - vahnijāyāṃ samuccaret ..
trayastriṃśadvarṇarūpo mantro'yamiti kathyate ..
Om Namah Panchavadanaya
(to the five-faced one) – pūrvavatkapi mukhe (monkey facing east).
Purva Mukhe, sakala śatru saṃharaṇe (destroying all enemies.)
Then, utter the syllable "Ya," followed by the seed sound "Hraum."
Then say the word "Mahābalāya"
(to the one with great strength) followed by the "Vahni"
(Svaha).
That is
known as 33 syllables mantra.
East Face 33 Syllables
Hanuman Mantra:
Om Namah Panchavadanaya
Pūrvamukhe Mahabalaya Sakala Śatru Saṃharaṇaya Hraum Svaha
ओं नमः पंचवदनाय दक्षिणस्य मुखे पदम्
करालाद्य नृसिंहाय - रौं बीजं तदनन्तरम् ॥
सकलेतिपद चोक्त्वा भूत प्रमथनाय च
वह्निजायां समुच्चार्य विद्यषा कामदायिनी ॥
चतुस्त्रिशद्वणं रूपो - मन्त्रोय मिति वक्ष्यते ॥
oṃ namaḥ paṃcavadanāya dakṣiṇasya
mukhe padam
karālādya nṛsiṃhāya - kshrauṃ
bījaṃ tadanantaram ..
sakaletipada coktvā bhūta pramathanāya ca
vahnijāyāṃ samuccārya vidyaṣā kāmadāyinī ..
catustriśadvaṇaṃ rūpo - mantroya miti vakṣyate ..
Om, salutation to the five-faced one, with the lion facing
the south
To the fearsome Narasimha, followed by the syllable
"kśrauṃ."
Uttering the word "Sakala"
sakala bhūta pramathanāya (for the destruction of spirits),
Followed by the word "Vahni"
(Svaha), this knowledge bestows desires.
This mantra is said to be composed of thirty-four
syllables.
South Face 34 Syllables Nṛsiṃhā Mantra:
Om Namah Panchavadanaya
Dakṣiṇamukhe Karālā Nṛsiṃhāya Sakalabhūta
Pramathanāya Kṣrauṃ
Svaha
ओं नमः पंच वदनाय पश्चिमस्य मुखे पदम्
वीराद्यगरुडायेति म्यौं बीजं तदनन्तरम् ।।
सकलेति पदचोक्त्वा - विषेति पदमुच्चरेत् हराय पद
मुच्चार्य - वह्निजाया मतः परम् ॥
एकत्रिंशद्वर्णरूपो मन्त्रोयमिति कथ्यते
oṃ namaḥ panca vadanāya paścimasya mukhe padam
vīrādyagaruḍāyeti myauṃ bījaṃ tadanantaram ..
sakaleti padacoktvā - viṣeti padamuccaret harāya pada
muccārya - vahnijāyā mataḥ param ..
ekatriṃśadvarṇarūpo mantroyamiti kathyate
Om, salutation to the five-faced one, with
the face in the west,
To the Vira Garuda, followed by the syllable "Kshrmryauṃ."
Uttering the word "Sakala,"
then the word "Viṣa," and
then "Harāya."
After pronouncing these, followed by the word "Vahni" (svaha),
This mantra is composed of thirty-one syllables, and
thus it is proclaimed.
West Face 31 Syllables Garuda Mantra:
Om Namah Panchavadanaya
Paścimamukhe Vīrāgaruḍāya Sakalaviṣa
Harāya Kṣrmryauṃ Svaha
ओं नमः पंच वदनाय - उत्तरस्य मुखे पदम्
आदिवराहायपदं ग्लौं बीजं तदनंतरम् ॥
सकलेति पदचोक्त्वा संपत्कर पदं ततः
ततो यकार मुच्चार्य वह्निजायां समुच्चरेत् ॥
एक त्रिंशद्वर्णरूपो मन्त्रोऽयमिति कथ्यते ।
oṃ namaḥ panca vadanāya
- uttarasya mukhe padam
ādivarāhāyapadaṃ glauṃ
bījaṃ tadanaṃtaram ..
sakaleti padacoktvā saṃpatkara padaṃ tataḥ
tato yakāra muccārya vahnijāyāṃ
samuccaret ..
eka triṃśadvarṇarūpo
mantro'yamiti kathyate .
Om,
salutation to the five-faced one, with the face in the north,
To the
primal Varaha (ādivarāhā),
followed by the syllable "glauṃ."
Uttering the
word "Sakala," then the word "Saṃpatkara" (bestower of wealth).
After
pronouncing these, followed by the word "Vahni"
(Svaha),
This mantra
is composed of thirty-one syllables, and grants wealth.
North Face 31 Syllables Varaha Mantra:
Om Namah Panchavadanaya
Uttarasyamukhe Ādivarāhāya Sakala Saṃpatkaraya Glauṃ Svaha
ओं नमः पंच वदनाय - उच्चरे च्च ततः परम्
पद मूर्ध्वमुखे पश्चाध्दय - ग्रीवाय शब्दतः ॥
सर्वोत्कृष्टं महागोप्यं स्हौंबीजं तदनन्तरम्
सकलेति जनेत्युक्त्वा - चतुर्ध्यन्त समन्वितम् ॥
वशीकरण शब्द च वह्निजायां समुच्चरेत्
द्वात्रिंशद्वर्ण, मन्त्रोऽय - मागमज्ञे च कथ्यते ॥
oṃ namaḥ panca vadanāya - uccarecca tataḥ param
padam ūrdhvamukhe paścādhdaya grīvāya
śabdataḥ ..
sarvotkṛṣṭaṃ mahāgopyaṃ s’hauṃ
bījaṃ tadanantaram
sakaleti janetyuktvā -
caturdhyanta samanvitam ..
vaśīkaraṇa śabda
ca vahnijāyāṃ samuccaret
dvātriṃśadvarṇa, mantro'ya - māgamajñe
ca kathyate ..
Om, salutation to the five-faced one,
For the upward-facing Horse Face, with neck
The most excellent, highly secret "s’hauṃ" bīja
follows Uttering the word "Sakala,"
Then the word "Janeti" combined with
the fourth ending ..
Utter the word "Vaśīkaraṇa"
(enchantment) in the Vahni
(fire) element.
This mantra of thirty-two syllables is known in the
scriptures.
Upward Facing 32 Syllables Mantra:
Om Namah Panchavadanaya
Ūrdhvamukhe Paścād Hayagrīvāya
Sakala Janeti Vaśīkaraṇaya S’Haum
Svaha
प्रणवं हृदयं पश्चात्ततो भगवते पदम् आंजनेयाय शब्द च चतुर्थ्यन्त समन्वितम् ॥
महावल पद पश्चात्ततो हनुमते पदम् उच्चरेद्वह्निदयिता- विद्यषा समुदीरिता ।
त्रयोविंशत्यक्ष रोयं मन्त्रइत्युच्यते बुधैः
praṇavaṃ hṛdayaṃ
paścāttato bhagavate
padam ānjaneyāya śabda ca caturthyanta samanvitam ..
mahābala pada paścāttato
hanumate padam uccaredvahnidayitā- vidyaṣā
samudīritā .
trayoviṃśatyakṣa royaṃ
mantraïtyucyate budhaiḥ
After the praṇava (Om) comes the word "Bhagavate" (to
the Lord) The fourth word is "Ānjaneyāya"
Then the word "Mahābala" (great strength), followed by "Hanumate"
(to Hanuman), then the Vahni (Svaha) bija,
concludes that Vidyā.
This mantra, composed of twenty-three
syllables, is known by
the wise.
23 Syllable Mantra: Om Namo Bhagavate Ānjaneyāya Mahābalaya Hanumate Svaha
सप्तमन्त्रस्थवर्णानां षण्णव त्युत्तरामुने शतसंख्येत्यागमज्ञे. पण्डितैः जानीयते ॥
सप्तमन्त्रात्मिका विद्या - पंचवक्त्र हनूमतः कलौ कलुषचित्तानां - प्रत्यक्षफलदानृता ॥
साम्राज्ञी सर्व विद्यानां - महा सिंहासनेश्वरी दृष्टादृष्टफलं प्राप्तं - सप्तकोटि मनुष्वपि ॥
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा न तिथि र्नच नक्षत्र न योगः करणमेव च ॥
saptamantrasthavarṇānāṃ ṣaṇṇava tyuttarāmune
śatasaṃkhyetyāgamajñe. paṇḍitaiḥ jānīyate ..
saptamantrātmikā vidyā
- pancavaktra hanūmataḥ
kalau kaluṣacittānāṃ
- pratyakṣaphaladānṛtā ..
sāmrājñī sarva
vidyānāṃ - mahā
siṃhāsaneśvarī dṛṣṭādṛṣṭaphalaṃ
prāptaṃ - saptakoṭi
manuṣvapi ..
anayā sadṛśī
vidyā triṣu lokeṣu durlabhā na tithi rnaca
nakṣatra na yogaḥ karaṇameva ca ..
This vidya, embodying
seven mantras, is called the Paṃcavaktra Hanumat (five-faced Hanuman).
It consists of seven sections and ninety-six letters, as
known by those well-versed in scriptures.
In the age of
Kali, it grants immediate results even to those
with impure minds.
It is the queen of
all vidyas, the great sovereign of all thrones, Granting both seen and unseen results to
seven crore humans.
Such knowledge is rare in the three worlds. It does not depend on the
lunar day, constellation, or any astrological
period.
न वार मापदो दोषा - विद्याया ग्रहणेमुने न वेद नगमे श्शास्त्रे - र्न पुराणैस्तु विस्तरैः ॥
ज्ञातुं शक्या हि विद्यैषा - श्रीमद्गुरुमुखं विना गुरु कारुण्यतो लब्ध्वा सर्व साम्राज्यदायिनी ॥
यथा श्रीगुरुकारुण्या - ल्लभ्यते श्रीहनूमतः ।
विद्या तथैव योगोय मर्धोदय इतिस्मृतः ॥
na vāra māpado doṣā - vidyāyā grahaṇemune
na veda nagame
śāstre - rna purāṇaistu vistaraiḥ
..
jñātuṃ śakyā hi vidyaiṣā - śrīmadgurumukhaṃ
vinā guru kāruṇyato labdhvā
sarva sāmrājyadāyinī ..
yathā śrīgurukāruṇyā
- labhyate śrīhanūmataḥ
.
vidyā tathaiva yogoya mardhodaya itismṛtaḥ ..
There are no restrictions, dangers, or faults in that Vidya, O sage,
It can’t be found in the Vedas, not in the Agamas, not in the Shastras, nor in
the extensive Puranas.
This knowledge can be understood only through the grace of the revered Guru,
indeed.
As this knowledge is obtained through the grace of Lord Hanuman that comes
through the Guru's mouth.
If that vidya is received through the Guru, it bestows all sovereignty.
Thus, this knowledge and the related practice are said to bring about immediate
success.
सत्यं सत्यं पुनस्सत्यं भुज मुद्धृत्य वक्ष्यते ।
यस्यास्ति गुरुकारुण्यं यावज्जीवं महामुने ||
स एव धन्यो लोकेषु कृतकृत्य स्सभाग्यवान् दरिद्रो व्याधितो वापि • अंधो वा वामनोपि वा ॥
गुरुरेव परं देवं गुरुरेव परंतपःगुरुरेव परंध्यानं न गुरोरधिकं भुवि ॥
satyaṃ satyaṃ punassatyaṃ
bhuja muddhṛtya vakṣyate .
yasyāsti gurukāruṇyaṃ
yāvajjīvaṃ mahāmune
||
sa eva dhanyo lokeṣu kṛtakṛtya
ssabhāgyavān daridro
vyādhito vāpi • aṃdho vā vāmanopi vā ..
gurureva paraṃ devaṃ
gurureva paraṃtapaḥgurureva
paraṃdhyānaṃ na
guroradhikaṃ bhuvi ..
It is
true, true, and again true,
raising my hand I say,
He who has the Guru's compassion for life, O great
sage,
He alone is fortunate in
this world, accomplished and blessed, whether
poor, diseased, Blind or dwarfed.
The Guru is the supreme deity, the Guru is the supreme austerity, The Guru is the supreme meditation, nothing
surpasses the Guru on earth.
Viniyoga:
मनो स्सदाशिव ऋषिः छंदोऽमृतविराततः पंचानन विरारूपी हनुमा देवता भवेत् ॥
हांबीजं चैव ह्रीं शक्तिः ह्र कीलक मितीरितम् षडग माचरेत्पश्चात् षड्दीर्घ युत मायया ||
mano sadāśiva ṛṣiḥ chaṃdo'mṛtavirātataḥ paṃcānana virārūpī hanumā devatā
bhavet ..
hāṃbījaṃ caiva hrīṃ
śaktiḥ hram kīlakam mitīritam ṣaḍanga mācaretpaścāt
ṣaḍdīrgha yuta
māyayā ||
The sage for the
mantra is Sadashiva,
the meter is Amritavirata,
The deity is Hanuman in the form of Panchanana (five-faced).
The seed syllable is "hām," the shakti is "hrīm," and the kilaka
is "hram" as
stated. Perform the nyasa with
māyā (hrīm).
ध्यानम्:
पंचास्य मच्युत मनेक विचित्रवीर्य शंखापि विधृतं कपिराजवर्य
पीतांबरादि मकुटैरुपशोभितांगं पिंगाक्षमध्य मनिशं मनसा स्मरामि ॥
मर्कटेश ! महोत्साह - सर्वशोक विनाशन शत्रून् संहर मां रक्ष - श्रियं दापय मेऽच्युत ।।
dhyānam : (meditation)
pancāsya macyuta maneka vicitravīrya śaṃkhāpi
vidhṛtaṃ kapirājavarya
pītāṃbarādi makuṭairupaśobhitāṃgaṃ
piṃgākṣamadhya maniśaṃ
manasā smarāmi ..
markaṭeśa ! mahotsāha
- sarvaśoka vināśana
śatrūn saṃhara
māṃ rakṣa
- śriyaṃ dāpaya
me'cyuta ..
I always
meditate in my mind on the five-faced Hanuman,The
lord of monkeys, Vichitra Veer,
a conch
shell, adorning yellow clothes, with crown and ornaments, with shining golden
eyes.
Markaṭeśa (lord of monkeys), Destroy all sorrows, annihilate
enemies, protect me, and grant me prosperity, O Achyuta!
इति ध्यात्वा जपे मंत्र - प्रत्यक्षं नियतः पुमान् सर्वान्कामानवाप्नोति नात्र कार्या विचारणा
iti dhyātvā jape mantra - pratyakṣaṃ niyataḥ
pumān sarvānkāmānavāpnoti
nātra kāryā vicāraṇā
Thus meditating, one should recite the mantra, the person attains all desires,
there is no doubt.
अन्यं मंत्रं प्रवक्ष्यामि - पंचवक्त्रहनूमतः शृणु मैत्रेय ! विप्रेद्र ! गोप्य लोकोपकारकम् ||
anyaṃ mantraṃ pravakṣyāmi - paṃcavaktrahanūmataḥ
śṛṇu maitreya
! vipredra
! gopya lokopakārakam
||
I will now
describe another mantra, O Maitreya, king of
Brahmins, A secret and beneficial one.
आदी प्रणव मुच्चार्य - हौंबीजं तदनन्तरम् बीजं
तत उच्चार्यम्यौंबीजं तदनन्तरम् ॥
ततो ग्लौंबीज मुच्चार्य - ह, सौंबीजं च ततः
परम् महाबलायेति पदं नमश्शब्दं ततः परम् ॥
पंचवदनाय पदं ततो हनुमतेपदम्
खेखेहुंफट् समुच्चार्य - वह्निजायां समुच्चरेत् ॥
त्रिंशद्वर्ण समायुक्त - सर्वोत्कृष्टो महामुने !
ādī praṇava
muccārya - hrauṃbījaṃ
tadanantaram bījaṃ
tata uccāryamyauṃbījaṃ tadanantaram ..
tato glauṃbīja muccārya
- ha, sauṃ bījaṃ
ca tataḥ
param mahābalāyeti padaṃ namaśśabdaṃ
tataḥ param ..
paṃcavadanāya padaṃ tato hanumatepadam
khekhehuṃphaṭ samuccārya - vahnijāyāṃ
samuccaret ..
triṃśadvarṇa samāyukta - sarvotkṛṣṭo
mahāmune !
First, utter
the pranava (Om), then the seed syllable "hrauṃ,"
Then the
seed syllable “Kshraum” then "Kshmryam" follows.
Then utter
the seed syllable "glauṃ," then
"ha," and then "sauṃ."
Next, say
the word "mahābalāya," then the
word "namah."
Then say the
word "pancavadanāya," and then "hanumate."
After saying
"khe khe huṃ phaṭ," say
"Svaha."
This
thirty-lettered mantra is supreme, O great sage!
30 Syllables
Mantra:
Om Hraum Kśrauṃ Kṣrmryauṃ Glaum Hsaum Mahabalaya Namah Pancavadanāya Hanumate
Khe Khe Huṃ
Phaṭ Svaha
ध्यानमात्र पृथक्वोक्त्वा तत्सर्व पूर्वमन्त्रवत् ॥
वंदे वानर नारसिंह खगराट्कोडाश्ववक्त्रांचितम्
नानालंकरणं त्रिपंचनयन देदीप्यमानं रुचा
हस्ताब्जैरसि खेट पुस्तक सुधाकुम्भां कुशाद्री न्हलम्
खट्वांगं फणिभूरुह च दधत सर्वारि गर्वापहम् ॥
dhyānamāntra pṛthakvoktvā tatsarva pūrvamantravat
vande vānara nārasiṃha khagarāṭkoḍāśvavaktrāṃcitam
nānālankaraṇaṃ tripaṃcanayana dedīpyamānaṃ
rucā
hastābjairasi kheṭa
pustaka sudhākumbhāṃ
kuśādrī nhalam
khaṭvāṃgaṃ phaṇibhūruha
ca dadhata sarvāri garvāpaham ॥
That mantra includes all previous mantras and has
to be done separately.
I salute the lord of monkeys, Narasimha, Garuda, Hayagriva,
Shining with various ornaments, with five faces and
eyes.
Holding a sword, shield, book, nectar pot, and
kusha grass in his lotus hands,
Wielding a club and a serpent noose, removing the
pride of all enemies.
इति श्री पराशरसंहितायां पंचमुख हनुमन्मन्त्र विवरणे पराशर मैत्रेय संवादे पंचमुख हनुमन्मन्त्रो द्वारण कथनं नाम द्वितीयपटल:
iti śrī parāśarasaṃhitāyāṃ paṃcamukha hanumanmantra vivaraṇe parāśara
maitreya saṃvāde
paṃcamukha hanumanmantro
dvāraṇa kathanaṃ
nāma dvitīyapaṭala:
Thus, ends
chapter 2 in the Sri Parashara Samhita, with explanation of the five-faced
Hanuman mantra and its benefits in the dialogue between Parashara and Maitreya.